Hayagriva Mantra Lyrics In English
Hayagriva Mantra:
jñānānandamayaṁ dēvaṁ nirmalasphaṭikākr̥tiṁ
ādhāraṁ sarvavidyānāṁ hayagrīvamupāsmahē || 1 ||
svatassiddhaṁ śuddhasphaṭikamaṇibhū bhr̥tpratibhaṭaṁ
sudhāsadhrīcībhirdyutibhiravadātatribhuvanaṁ
anantaistrayyantairanuvihita hēṣāhalahalaṁ
hatāśēṣāvadyaṁ hayavadanamīḍēmahimahaḥ || 2 ||
samāhārassāmnāṁ pratipadamr̥cāṁ dhāma yajuṣāṁ
layaḥ pratyūhānāṁ laharivitatirbōdhajaladhēḥ
kathādarpakṣubhyatkathakakulakōlāhalabhavaṁ
haratvantardhvāntaṁ hayavadanahēṣāhalahalaḥ || 3 ||
prācī sandhyā kācidantarniśāẏāḥ
prajñādr̥ṣṭē rañjanaśrīrapūrvā
vaktrī vēdān bhātu mē vājivaktrā
vāgīśākhyā vāsudēvasya mūrtiḥ || 4 ||
viśuddhavijñānaghanasvarūpaṁ
vijñānaviśrāṇanabaddhadīkṣaṁ
dayānidhiṁ dēhabhr̥tāṁ śaraṇyaṁ
dēvaṁ hayagrīvamahaṁ prapadyē || 5 ||
apauruṣēyairapi vākprapañcaiḥ
adyāpi tē bhūtimadr̥ṣṭapārāṁ
stuvannahaṁ mugdha iti tvayaiva
kāruṇyatō nātha kaṭākṣaṇīyaḥ || 6 ||
dākṣiṇyaramyā giriśasya mūrtiḥ-
dēvī sarōjāsanadharmapatnī
vyāsādayō:’pi vyapadēśyavācaḥ
sphuranti sarvē tava śaktilēśaiḥ || 7 ||
mandō:’bhaviṣyanniyataṁ viriñcaḥ
vācāṁ nidhērvāñchitabhāgadhēyaḥ
daityāpanītān dayayaina bhūyō:’pi
adhyāpayiṣyō nigamānnacēttvam || 8 ||
vitarkaḍōlāṁ vyavadhūya sattvē
br̥haspatiṁ vartayasē yatastvaṁ
tēnaiva dēva tridēśēśvarāṇā
aspr̥ṣṭaḍōlāyitamādhirājyam || 9 ||
agnau samiddhārciṣi saptatantōḥ
ātasthivānmantramayaṁ śarīraṁ
akhaṇḍasārairhaviṣāṁ pradānaiḥ
āpyāyanaṁ vyōmasadāṁ vidhatsē || 10 ||
yanmūla mīdr̥kpratibhātattvaṁ
yā mūlamāmnāyamahādrumāṇāṁ
tattvēna jānanti viśuddhasattvāḥ
tvāmakṣarāmakṣaramātr̥kāṁ tvām || 11 ||
avyākr̥tādvyākr̥tavānasi tvaṁ
nāmāni rūpāṇi ca yāni pūrvaṁ
śaṁsanti tēṣāṁ caramāṁ pratiṣṭhāṁ
vāgīśvara tvāṁ tvadupajñavācaḥ || 12 ||
mugdhēnduniṣyandavilōbhanīyāṁ
mūrtiṁ tavānandasudhāprasūtiṁ
vipaścitaścētasi bhāvayantē
vēlāmudārāmiva dugdha sindhōḥ || 13 ||
manōgataṁ paśyati yassadā tvāṁ
manīṣiṇāṁ mānasarājahaṁsaṁ
svayampurōbhāvavivādabhājaḥ
kiṅkurvatē tasya girō yathārham || 14 ||
api kṣaṇārdhaṁ kalayanti yē tvāṁ
āplāvayantaṁ viśadairmayūkhaiḥ
vācāṁ pravāhairanivāritaistē
mandākinīṁ mandayituṁ kṣamantē || 15 ||
svāminbhavaddyānasudhābhiṣēkāt
vahanti dhanyāḥ pulakānubandaṁ
alakṣitē kvāpi nirūḍha mūlaṁ
aṅgvēṣvi vānandathumaṅkurantam || 16 ||
svāminpratīcā hr̥dayēna dhanyāḥ
tvaddhyānacandrōdayavardhamānaṁ
amāntamānandapayōdhimantaḥ
payōbhi rakṣṇāṁ parivāhayanti || 17 ||
svairānubhāvās tvadadhīnabhāvāḥ
samr̥ddhavīryāstvadanugrahēṇa
vipaścitōnātha taranti māyāṁ
vaihārikīṁ mōhanapiñchikāṁ tē || 18 ||
prāṅnirmitānāṁ tapasāṁ vipākāḥ
pratyagraniśśrēyasasampadō mē
samēdhiṣīraṁ stava pādapadmē
saṅkalpacintāmaṇayaḥ praṇāmāḥ || 19 ||
viluptamūrdhanyalipikramāṇā
surēndracūḍāpadalālitānāṁ
tvadaṅghri rājīvarajaḥkaṇānāṁ
bhūyānprasādō mayi nātha bhūyāt || 20 ||
parisphurannūpuracitrabhānu –
prakāśanirdhūtatamōnuṣaṅgā
padadvayīṁ tē paricinmahē:’ntaḥ
prabōdharājīvavibhātasandhyām || 21 ||
tvatkiṅkarālaṅkaraṇōcitānāṁ
tvayaiva kalpāntarapālitānāṁ
mañjupraṇādaṁ maṇinūpuraṁ tē
mañjūṣikāṁ vēdagirāṁ pratīmaḥ || 22 ||
sañcintayāmi pratibhādaśāsthān
sandhukṣayantaṁ samayapradīpān
vijñānakalpadrumapallavābhaṁ
vyākhyānamudrāmadhuraṁ karaṁ tē || 23 ||
cittē karōmi sphuritākṣamālaṁ
savyētaraṁ nātha karaṁ tvadīyaṁ
jñānāmr̥tōdañcanalampaṭānāṁ
līlāghaṭīyantramivā:’:’śritānām || 24 ||
prabōdhasindhōraruṇaiḥ prakāśaiḥ
pravālasaṅghātamivōdvahantaṁ
vibhāvayē dēva sa pustakaṁ tē
vāmaṁ karaṁ dakṣiṇamāśritānām || 25 ||
tamāṁ sibhittvāviśadairmayūkhaiḥ
samprīṇayantaṁ viduṣaścakōrān
niśāmayē tvāṁ navapuṇḍarīkē
śaradghanēcandramiva sphurantam || 26 ||
diśantu mē dēva sadā tvadīyāḥ
dayātaraṅgānucarāḥ kaṭākṣāḥ
śrōtrēṣu puṁsāmamr̥taṅkṣarantīṁ
sarasvatīṁ samśritakāmadhēnum || 27 ||
viśēṣavitpāriṣadēṣu nātha
vidagdhagōṣṭhī samarāṅgaṇēṣu
jigīṣatō mē kavitārkikēndrān
jihvāgrasiṁhāsanamabhyupēyāḥ || 28 ||
tvāṁ cintayan tvanmayatāṁ prapannaḥ
tvāmudgr̥ṇan śabdamayēna dhāmnā
svāminsamājēṣu samēdhiṣīya
svacchandavādāhavabaddhaśūraḥ || 29 ||
nānāvidhānāmagatiḥ kalānāṁ
na cāpi tīrthēṣu kr̥tāvatāraḥ
dhruvaṁ tavā:’nādha parigrahāyāḥ
nava navaṁ pātramahaṁ dayāyāḥ || 30 ||
akampanīyānyapanītibhēdaiḥ
alaṅkr̥ṣīran hr̥dayaṁ madīyam
śaṅkā kalaṅkā pagamōjjvalāni
tattvāni samyañci tava prasādāt || 31 ||
vyākhyāmudrāṁ karasarasijaiḥ pustakaṁ śaṅkhacakrē
bhibhradbhinna sphaṭikarucirē puṇḍarīkē niṣaṇṇaḥ |
amlānaśrīramr̥taviśadairamśubhiḥ plāvayanmāṁ
āvirbhūyādanaghamahimāmānasē vāgadhīśaḥ || 32 ||
vāgarthasiddhihētōḥpaṭhata hayagrīvasaṁstutiṁ bhaktyā
kavitārkikakēsariṇā vēṅkaṭanāthēna viracitāmētām || 33 ||
Ithi śrī hayagrīva stōtram ||
Lord Hayagriva is regarded as a manifestation of Lord Vishnu in Hinduism.
He is revered and adored as the God of learning and knowledge, having a human body and a horse’s head, both of which are brilliant white, and sitting on a lotus flower that is also white.
He is viewed as the male counterpart to the goddess Mata Saraswati.
The Puranas praise him for saving the holy Vedas from Kaitabha and Madhu and re-teaching them to Lord Brahma.
He is a vindictive incarnation of Chenrezig, the Bodhisattva of Compassion, according to Tibetan Buddhism. A quick way to defeat evil forces and obstacles is via devotion to and practice based on His teachings.
He received a special promotion in Tibet from the well-known Buddhist instructor Atisa.
In a symbolic sense, the tale of Lord Hayagriva shows how pure wisdom, led by God’s hand, triumphs over the demonic powers of darkness and desire.
Significance Of Hayagriva Mantra

In Hayagriva Mantra Lord Hayagriva is praised. A hymn to knowledge and wisdom-seeking, it is.
Om and Srim are regarded as two syllables in this mantra, but Hlaum is a single syllable.
Hayagrivaya is five syllables long, but Om Namo Bhagavate is seven. Vishnave comes next, followed by mahyam medham prajnam, which has six syllables, and prayaccha svaha, which has five.
The Beej Mantra is mentioned in the Sri Hayagriva Upanishad, and it is chanted for self-realization on Hayagriva Jayanthi.
To Narada, Brahma gave the following explanation of the Beej Mantra’s significance:
A single-syllable beej mantra is “hum.” It consists of the three necessary characters h, l, and om.
Story Of Hayagriva’s Incarnation
There are numerous ways to conceptualize Hayagriva. The first one goes as follows: Creator Brahma received the Vedas from Vishnu.
When Madhu and Kaitabha learned about it, they took the Vedas and hid them on the sea floor.
Brahma asked Vishnu for assistance since he was concerned about losing the most priceless Sacred scriptures.
Vishnu assumed the appearance of the horse-faced Hayagriva, vanquished the Asuras, and returned the Vedas to their proper owner out of a desire to do so.
Benefits Of Hayagriva Mantra
- The magic Hayagriva mantra repeated on Hayagriva Jayanthi provides the ideal balance of prosperity and knowledge.
- Chanting the Hayagriva Mantra on Hayagriva Jayanthi bestows upon you the wisdom that can set you free from worldly attachment.
- The Sun God and others are known to have recited the Beej Mantra syllable.
- When repeated during Hayagriva Jayanthi, the Hayagriva Mantra, often known as the King of Mantras, offers a wealth of advantages.
- The supernatural format of Hayagriva is thought to be its special feature. The right moment to chant the mantra is during Hayagriva Jayanthi.
- The beej mantra is recited for maximum intelligence and material blessings during Hayagriva Jayanthi.
- Chanting the Hayagriva Mantra on Hayagriva Jayanthi in accordance with the Sacred Text will give you siddhi power, a superb memory, and speaking authority.
- On Hayagriva Jayanthi, reciting the Hayagriva Beej Mantra brings about mental clarity, enhanced memory, artistic excellence, career advancement, material abundance, prosperity, and increased intelligence.
Read More – Surya Ashtakam Lyrics, Importance, And Benefits