Devi Kavach Lyrics
oṃ namaścaṇḍikāyai
nyāsaḥ
asya śrī caṇḍī kavacasya | brahmā ṛṣiḥ | anuṣṭup chandaḥ |
cāmuṇḍā devatā | aṅganyāsokta mātaro bījam | navāvaraṇo mantraśaktiḥ | digbandha devatāḥ tatvam | śrī jagadambā prītyarthe saptaśatī pāṭhāṅgatvena jape viniyogaḥ ||
oṃ namaścaṇḍikāyai
mārkaṇḍeya uvāca |
oṃ yadguhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām |
yanna kasyacidākhyātaṃ tanme brūhi pitāmaha || 1 ||
brahmovāca |
asti guhyatamaṃ vipra sarvabhūtopakārakam |
devyāstu kavacaṃ puṇyaṃ tacchṛṇuṣva mahāmune || 2 ||
prathamaṃ śailaputrī ca dvitīyaṃ brahmacāriṇī |
tṛtīyaṃ candraghaṇṭeti kūṣmāṇḍeti caturthakam || 3 ||
pañcamaṃ skandamāteti ṣaṣṭhaṃ kātyāyanīti ca |
saptamaṃ kālarātrīti mahāgaurīti cāṣṭamam || 4 ||
navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ |
uktānyetāni nāmāni brahmaṇaiva mahātmanā || 5 ||
agninā dahyamānastu śatrumadhye gato raṇe |
viṣame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ || 6 ||
na teṣāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe |
nāpadaṃ tasya paśyāmi śokaduḥkhabhayaṃ na hi || 7 ||
yaistu bhaktyā smṛtā nūnaṃ teṣāṃ vṛddhiḥ prajāyate |
ye tvāṃ smaranti deveśi rakṣase tānnasaṃśayaḥ || 8 ||
pretasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā |
aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā || 9 ||
māheśvarī vṛṣārūḍhā kaumārī śikhivāhanā |
lakṣmīḥ padmāsanā devī padmahastā haripriyā || 10 ||
śvetarūpadharā devī īśvarī vṛṣavāhanā |
brāhmī haṃsasamārūḍhā sarvābharaṇabhūṣitā || 11 ||
ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ |
nānābharaṇāśobhāḍhyā nānāratnopaśobhitāḥ || 12 ||
dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ |
śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham || 13 ||
kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca |
kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam || 14 ||
daityānāṃ dehanāśāya bhaktānāmabhayāya ca |
dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai || 15 ||
namasteஉstu mahāraudre mahāghoraparākrame |
mahābale mahotsāhe mahābhayavināśini || 16 ||
trāhi māṃ devi duṣprekṣye śatrūṇāṃ bhayavardhini |
prācyāṃ rakṣatu māmaindrī āgneyyāmagnidevatā || 17 ||
dakṣiṇeஉvatu vārāhī nairṛtyāṃ khaḍgadhāriṇī |
pratīcyāṃ vāruṇī rakṣedvāyavyāṃ mṛgavāhinī || 18 ||
udīcyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī |
ūrdhvaṃ brahmāṇī me rakṣedadhastādvaiṣṇavī tathā || 19 ||
evaṃ daśa diśo rakṣeccāmuṇḍā śavavāhanā |
jayā me cāgrataḥ pātu vijayā pātu pṛṣṭhataḥ || 20 ||
ajitā vāmapārśve tu dakṣiṇe cāparājitā |
śikhāmudyotinī rakṣedumā mūrdhni vyavasthitā || 21 ||
mālādharī lalāṭe ca bhruvau rakṣedyaśasvinī |
trinetrā ca bhruvormadhye yamaghaṇṭā ca nāsike || 22 ||
śaṅkhinī cakṣuṣormadhye śrotrayordvāravāsinī |
kapolau kālikā rakṣetkarṇamūle tu śāṅkarī || 23 ||
nāsikāyāṃ sugandhā ca uttaroṣṭhe ca carcikā |
adhare cāmṛtakalā jihvāyāṃ ca sarasvatī || 24 ||
dantān rakṣatu kaumārī kaṇṭhadeśe tu caṇḍikā |
ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke || 25 ||
kāmākṣī cibukaṃ rakṣedvācaṃ me sarvamaṅgaḷā |
grīvāyāṃ bhadrakāḷī ca pṛṣṭhavaṃśe dhanurdharī || 26 ||
nīlagrīvā bahiḥ kaṇṭhe nalikāṃ nalakūbarī |
skandhayoḥ khaḍginī rakṣedbāhū me vajradhāriṇī || 27 ||
hastayordaṇḍinī rakṣedambikā cāṅgulīṣu ca |
nakhāñchūleśvarī rakṣetkukṣau rakṣetkuleśvarī || 28 ||
stanau rakṣenmahādevī manaḥśokavināśinī |
hṛdaye lalitā devī udare śūladhāriṇī || 29 ||
nābhau ca kāminī rakṣedguhyaṃ guhyeśvarī tathā |
pūtanā kāmikā meḍhraṃ gude mahiṣavāhinī || 30 ||
kaṭyāṃ bhagavatī rakṣejjānunī vindhyavāsinī |
jaṅghe mahābalā rakṣetsarvakāmapradāyinī || 31 ||
gulphayornārasiṃhī ca pādapṛṣṭhe tu taijasī |
pādāṅgulīṣu śrī rakṣetpādādhastalavāsinī || 32 ||
nakhān daṃṣṭrakarālī ca keśāṃścaivordhvakeśinī |
romakūpeṣu kauberī tvacaṃ vāgīśvarī tathā || 33 ||
raktamajjāvasāmāṃsānyasthimedāṃsi pārvatī |
antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī || 34 ||
padmāvatī padmakośe kaphe cūḍāmaṇistathā |
jvālāmukhī nakhajvālāmabhedyā sarvasandhiṣu || 35 ||
śukraṃ brahmāṇi! me rakṣecchāyāṃ chatreśvarī tathā |
ahaṅkāraṃ mano buddhiṃ rakṣenme dharmadhāriṇī || 36 ||
prāṇāpānau tathā vyānamudānaṃ ca samānakam |
vajrahastā ca me rakṣetprāṇaṃ kalyāṇaśobhanā || 37 ||
rase rūpe ca gandhe ca śabde sparśe ca yoginī |
sattvaṃ rajastamaścaiva rakṣennārāyaṇī sadā || 38 ||
āyū rakṣatu vārāhī dharmaṃ rakṣatu vaiṣṇavī |
yaśaḥ kīrtiṃ ca lakṣmīṃ ca dhanaṃ vidyāṃ ca cakriṇī || 39 ||
gotramindrāṇi! me rakṣetpaśūnme rakṣa caṇḍike |
putrān rakṣenmahālakṣmīrbhāryāṃ rakṣatu bhairavī || 40 ||
panthānaṃ supathā rakṣenmārgaṃ kṣemakarī tathā |
rājadvāre mahālakṣmīrvijayā sarvataḥ sthitā || 41 ||
rakṣāhīnaṃ tu yat-sthānaṃ varjitaṃ kavacena tu |
tatsarvaṃ rakṣa me devi! jayantī pāpanāśinī || 42 ||
padamekaṃ na gacchettu yadīcchecchubhamātmanaḥ |
kavacenāvṛto nityaṃ yatra yatraiva gacchati || 43 ||
tatra tatrārthalābhaśca vijayaḥ sārvakāmikaḥ |
yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam || 44 ||
paramaiśvaryamatulaṃ prāpsyate bhūtale pumān |
nirbhayo jāyate martyaḥ saṅgrāmeṣvaparājitaḥ || 45 ||
trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān |
idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham || 46 ||
yaḥ paṭhetprayato nityaṃ trisandhyaṃ śraddhayānvitaḥ |
daivīkalā bhavettasya trailokyeṣvaparājitaḥ | 47 ||
jīvedvarṣaśataṃ sāgramapamṛtyuvivarjitaḥ |
naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ || 48 ||
sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ caiva yadviṣam |
abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale || 49 ||
bhūcarāḥ khecarāścaiva julajāścopadeśikāḥ |
sahajā kulajā mālā ḍākinī śākinī tathā || 50 ||
antarikṣacarā ghorā ḍākinyaśca mahābalāḥ |
grahabhūtapiśācāśca yakṣagandharvarākṣasāḥ || 51 ||
brahmarākṣasavetālāḥ kūṣmāṇḍā bhairavādayaḥ |
naśyanti darśanāttasya kavace hṛdi saṃsthite || 52 ||
mānonnatirbhavedrāṅñastejovṛddhikaraṃ param |
yaśasā vardhate soஉpi kīrtimaṇḍitabhūtale || 53 ||
japetsaptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā |
yāvadbhūmaṇḍalaṃ dhatte saśailavanakānanam || 54 ||
tāvattiṣṭhati medinyāṃ santatiḥ putrapautrikī |
dehānte paramaṃ sthānaṃ yatsurairapi durlabham || 55 ||
prāpnoti puruṣo nityaṃ mahāmāyāprasādataḥ |
labhate paramaṃ rūpaṃ śivena saha modate || 56 ||
|| iti vārāhapurāṇe hariharabrahma viracitaṃ devyāḥ kavacaṃ sampūrṇam ||
About Devi Kavach
Devi Kavacham is regarded as a great stotram (chant) to eliminate unfavourable energy surrounding you.
It serves as armour for defence against any evil spirits. 47 slokas make up Devi Kavacham, which Lord Brahma recited to Sage Markandeya.
Goddess Parvati is praised by Lord Brahma in nine various Mother Divine guises. Everyone is invited by Lord Brahma to recite the Devi Kavacham and ask the Devis for their blessings.
As the chant refers to several names of the Devi associated with various areas of the body, the Devi Kavacham sloka summons Goddess Devi.
Each name possesses a distinct charm and energy. These forms and names have a lot in common. During Navratri, Devi Kavacham chanting is common.
Devi Kavacham’s Importance
The Devi Kavacham refers to the various names of the Devi given to various body parts.
Due to the strong relationship between names and forms, each name has a certain quality and energy, making it nearly like Yoga Nidra with names.
The word “Kavach” means “armour,” and it surrounds us in armour.
The names of the Mother Divine make up the Devi Kavacham, which acts as a protective covering for our bodies.
This is done on each of the nine days, especially during Navaratri. It is really crucial. Sit and pay attention.
Protection always exists, but listening someplace has a positive effect on one’s spirit.
When Should We Repeat The Mantras Of Devi Kavacham?
The potent and revered Devi Kavacham mantras can be recited at any moment. Furthermore, reciting a certain mantra or hymn won’t help you receive divine protection.
However, during the nine nights, or Navratri as it is known in Hinduism, many prefer to chant the Devi Kavacham. Devi devotees are encouraged to recite these mantras throughout the year, particularly when they are feeling particularly frail.
Benefits OF Devi Kavach
This mantra guarantees that your life will be filled with total success. You get a sense of kinship with Ma Durga, the goddess Durga.
You can ask Goddess Durga’s pardon by reciting this mantra if you have previously committed specific sins and have come to terms with your errors.
This mantra aids in making your goals come true. Whatever you imagine coming true or being blessed with life while chanting or reciting this mantra must happen.
Procedure
Step 1: The process is to take a bath from head to toe. Before chanting this mantra, you should feel both inside and externally clean.
Many ladies don’t wash their hair every day because their hair is longer. However, you must wash your hair before chanting this Mantra in order to remove any energy that may have collected in the strands.
Step 2: Set a picture of Ma Durga in front of you and present her with a flower. Any flower of your choosing may be offered.
Get in the mood to chant the Mantra by purchasing a garland for your idol of Goddess Durga if you have one. Be aware that it resembles meditation more.
Step 3: Chant or recite the mantra once, then visualise what you want most. It is important to visualise clearly as if you are seeing exactly what you desire in your life.
Step 4: Follow the first three steps again and see the changes in your life after five days. Chant from the heart and with good intentions.
Read More – All About Sant Namdev – All Information In English